Sariputta | Paritta | Metta Sutta Sariputta

Metta Sutta


Yassänubhävato yakkhä
Neva dassenti bhïsanam
Yamhi cevä-nuyuñjanto
Rattindivam-atandito

Sukkham supatisutto ca
Päpam kiñci na passati
Evamädi gunüpetam
Parittam tam bhanäma he

Karaṇīyam-attha-kusalena
yantam santam padam abhisamecca,
Sakko ujū ca suhujū ca
suvaco cassa mudu anatimānī,

Santussako ca subharo ca
appakicco ca sallahuka-vutti,
Santindriyo ca nipako ca
appagabbho kulesu ananugiddho

Na ca khuddam samācare kiñci
yena viññū pare upavadeyyum.
Sukhino vā khemino hontu
sabbe sattā bhavantu sukhitattā.

Ye keci pāṇa-bhūtatthi
tasā vā thāvarā vā anavasesā,
Dīghā vā ye mahantā vā
majjhimā rassakā aṇuka-thūlā,

Diṭṭhā vā ye va adiṭṭhā
ye ca dūre vasanti avidūre,
Bhūtā vā sambhavesī vā
sabbe sattā bhavantu sukhitattā.

Na paro param nikubbetha
nātimaññetha katthaci nam kiñci,
Byārosanā paṭīgha-saññā
nāññam-aññassa dukkham-iccheyya.

Mātā yathā niyam puttam
āyusā eka-puttam-anurakkhe,
Evam-pi sabba-bhūtesu
māna-sambhāvaye aparimāṇam.

Mettañca sabba-lokasmim
māna-sambhāvaye aparimāṇam,
Uddham adho ca tiriyañca
asambādham averam asapattam.

Tiṭṭhañcaram nisinno vā
sayāno vā yāvatassa vigatam-iddho,
Etam satim adhiṭṭheyya
brahmam-etam vihāram idham-āhu.

Diṭṭhiñca anupagamma
sīlavā dassanena sampanno,
Kāmesu vineyya gedham,
Na hi jātu gabbha-seyyam punaretī'ti.
Kritik dan Saran, Hubungi : cs@sariputta.com