Sariputta | Paritta | Pubbanha Sutta Sariputta

Pubbanha Sutta


Yaṃ dunnimittaṃ avamaṅgalañca,
yo cāmanāpo sakuṇassa saddo
Pāpaggaho dussupinaṃ akantaṃ,
Buddhānubhāvena vināsamentu.

Yaṃ dunnimittaṃ avamaṅgalañca,
yo cāmanāpo sakuṇassa saddo
Pāpaggaho dussupinaṃ akantaṃ,
Dhammānubhāvena vināsamentu.

Yaṃ dunnimittaṃ avamaṅgalañca,
yo cāmanāpo sakuṇassa saddo
Pāpaggaho dussupinaṃ akantaṃ,
Saṅghānubhāvena vināsamentu.

Dukkhappattā ca niddukkhā,
bhayappattā ca nibbhayā
Sokappattā ca nissokā,
hontu sabbepi pāṇino.

Ettāvatā ca amhehi
sambhataṃ puññasampadaṃ
Sabbe devānumodantu
sabbasampattisiddhiyā.

Dānaṃ dadantu saddhāya
sīlaṃ rakkhantu sabbadā
Bhāvanābhiratā hontu
gacchantu devatāgatā.

Sabbe Buddhā balappattā
paccekānañca yaṃ balaṃ
Arahantānañca tejena
rakkhaṃ bandhāmi sabbaso.

Yaṃ kiñci vittaṃ idha vā huraṃ vā,
Saggesu vā yaṃ ratanaṃ paṇītaṃ
Na no samaṃ atthi Tathāgatena,
Idampi Buddhe ratanaṃ paṇitaṃ
Etena saccena suvatthi hotu!

Yaṃ kiñci vittaṃ idha vā huraṃ vā,
Saggesu vā yaṃ ratanaṃ paṇītaṃ
Na no samaṃ atthi Tathāgatena,
Idampi Dhamme ratanaṃ paṇitaṃ
Etena saccena suvatthi hotu!

Yaṃ kiñci vittaṃ idha vā huraṃ vā,
Saggesu vā yaṃ ratanaṃ paṇītaṃ
Na no samaṃ atthi Tathāgatena,
Idampi Saṅghe ratanaṃ paṇitaṃ
Etena saccena suvatthi hotu!

Bhavatu sabba maṅgalaṃ
rakkhantu sabbadevatā,
Sabbabuddhānubhāvena
sadā sukhī bhavantu te.

Bhavatu sabba maṅgalaṃ
rakkhantu sabbadevatā,
Sabbadhammānubhāvena
sadā sukhī bhavantu te.

Bhavatu sabba maṅgalaṃ
rakkhantu sabbadevatā,
Sabbasaṅghānubhāvena
sadā sukhī bhavantu te.

Mahākāruṇiko nātho
hitāya sabbapāṇinaṃ
Puretvā pāramī sabbā,
patto sambodhimuttamaṃ
Etena saccavajjena,
sotthi te hotu sabbadā.

Jayanto bodhiyā mūle,
Sakyānaṃ nandivaḍḍhano
Evameva jayo hotu,
jayassu jayamaṅgale.

Aparājitapallaṅke,
sīse puthuvipukkhale
Abhiseke sabbabuddhānaṃ,
aggappatto pamodati.

Sunakkhataṃ sumaṅgalaṃ,
suppabhātaṃ suhuṭṭhitaṃ
Sukhaṇo sumuhutto ca,
suyiṭṭhaṃ brahmacārisu.

Padakkhiṇaṃ kāyakammaṃ,
vācākammaṃ padakkhiṇaṃ
padakkhiṇaṃ manokammaṃ,
paṇīdhi te padakkhiṇe

Padakkhiṇāni katvāna,
labbhante te padakkhiṇe.
Te attha laddhā sukhitā,
virūḷhā Buddhasāsane
Arogā sukhittā hontu,
saha sabbehi ñātibhi
Kritik dan Saran, Hubungi : cs@sariputta.com