Sariputta | Paritta | Vatta Sutta Sariputta

Vatta Sutta


Purentam bodhi sambhare,
nibbattam vatta jātiyam;
yassa tejena dāvaggi
mahāsattam vivajjayi.

Therassa sāriputtassa,
loka nāthena bhāsitam;
kappatthāyim mahātejam,
parittam tam bhanāma he.

Atthi loke sīla-guṇo
Saccam soceyyanuddayā
Tena saccena kāhāmi
Sacca-kiriyam-anuttaram

Āvajjitvā Dhamma-balam
Saritvā pubbake jine
Sacca-balam-avassāya
Sacca-kiriyam-akāsaham

Santi pakkhā apattanā
Santi pādā avañcanā
Mātā pitā ca nikkhantā
Jāta-veda paṭikkama

Saha sacce kate mayham
Mahāpajjalito sikhī
Vajjesi soḷasa karīsāni
Udakam patvā yathā sikhī
Saccena me samo natthi
Esā me sacca-pāramī'ti.
Kritik dan Saran, Hubungi : cs@sariputta.com