Sariputta | Paritta | Ovādapātimokkhādipātho Sariputta

Ovādapātimokkhādipātho


Sattannam bhagavantānam sambuddanam mahesinam,
Ovādapāṭimokkhassa uddesattena dassitā,
Mahāpadānasuttante tisso gāthāti no sutam,
Tīhi sikkhāhi sankhittam yāsu buddhāna sāsanam,
Tāsampakāsakam Dhammapariyāyam bhaṇāma se:
Uddiṭṭham kho tena Bhagavatā jānatā passatā arahatā sammā-
sambuddhena: Ovāda-pāṭimokkham tīhi gāthāhi.

Khantī paramam tapo tītikkhā
Nibbānam paramam vadanti Buddhā,
Na hi pabbajito parūpaghātī
Samaṇo hoti param viheṭhayanto.

Sabba-pāpassa akaraṇam,
Kusalassūpasampadā,
Sacitta-pariyodapanam:
Etam Buddhāna-Sāsanam.

Anūpavādo anūpaghāto
Pāṭimokkhe ca samvaro
Mattaññutā ca bhattasmim
Pantañca sayanāsanam.
Adhicitte ca āyogo:
Etam Buddhāna-Sāsananti.
Anekapariyāyena kho pana tena bhagavatā jānatā passatā arahatā
sammāsambuddhena, sīlam sammadakkhātam, samādhi
sammadakkhāto, paññā sammadakkhātā.
Kathañca sīlam sammadakkhātam bhagavatā, heṭṭhimenapi
pariyāyena, sīlam sammadakkhātam bhagavatā, uparimena pariyāyena,
sīlam sammadakkhātam bhagavatā.
Kathañca heṭṭhimena pariyāyena, sīlam sammadakkhātam
bhagavatā, idha ariyasāvako:
1) Pāṇātipātā paṭivirato hoti,
2) Adinnādānā paṭivirato hoti,
3) Kāmesu micchācārā paṭivirato hoti,
4) Musāvādā paṭivirato hoti,
5) Surā-meraya-majja-pamādaṭṭhānā paṭivirato hotīti,
Evam kho heṭṭhimena pariyāyena, sīlam sammadakkhātam bhagavatā.
Kathañca uparimena pariyāyena, sīlam sammadakkhātam bhagavatā,
idha bhikkhu sīlavā hoti, pāṭimokkhasamvarasamvuto
viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī
samādāya sikkhati sikkhāpadesūti.
Evam kho uparimena pariyāyena, sīlam sammadakkhātam bhagavatā.
Kathañca samādhi sammadakkhāto bhagavatā, heṭṭhimenapi pariyāyena,
samādhi sammadakkhāto bhagavatā, uparimenapi
pariyāyena, samādhi sammadakkhāto bhagavatā.
Kathañca heṭṭhimena pariyāyena, samādhi sammadakkhāto
bhagavatā, idha ariyasāvako vossaggārammaṇam karitvā,
labhati samādhim labhati cittassekaggatanti.
Evam kho heṭṭhimena pariyāyena, samādhi sammadakkhāto bhagavatā.
Kathañca uparimena pariyāyena, samādhi sammadakkhāto bhagavatā,
idha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi,
savitakkam savicāram vivekajampītisukham paṭhamam jhānam
upasampajja viharati, vitakkavicārānam vūpasamā, ajjhattam sampasādanam cetaso ekodibhāvam avitakkam avicāram,
samādhijampītisukham dutiyam jhānam upasampajja viharati, pītiyā
ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisamvedeti,
yantam ariyā ācikkhanti upekkhako satimā sukhavihārīti,
tatiyam jhānam upasampajja viharati, sukhasa ca pahānā
dukkhassa ca pahānā, pubbeva somanassadomanassānam atthangamā,
adukkhamasukham upekkhāsatipārisuddhim,
catuttham jhānam upasampajjā viharatīti.
Evam kho uparimena pariyāyena, samādhi sammadakkhāto bhagavatā.
Kathañca paññā sammadakkhātā bhagavatā, heṭṭhimenapi pariyāyena,
paññā sammadakkhātā bhagavatā, uparimenapi pariyāyena,
paññā sammadakkhātā bhagavatā.
Kathañca heṭṭhimena pariyāyena, paññā sammadakkhātā bhagavatā,
idha ariyasāvako paññavā hoti, udayatthagāminiyā paññāya
samannāgato,
ariyāya nibbedhikāya sammā dukkhakkhayagāminiyāti.
Evam kho heṭṭhimena pariyāyena, paññā sammadakkhātā bhagavatā.
Kathañca uparimena pariyāyena, paññā sammadakkhātā bhagavatā,
idha bhikkhu idam dukkhanti yathābhūtam pajānāti,
ayam dukkhasamudayoti yathābhutam pajānāti,
ayam dukkhanirodhoti yathābhūtam pajānāti,
ayam dukkhanirodhagāminī paṭipadāti yathābhūtam pajānātīti.
Evam kho uparimena pariyāyena, paññā sammadakkhātā bhagavatā.
Sīlaparibhāvito samādhi mahappaho hoti mahānisamso,
samādhiparibhāvitā paññā mahapphalā hoti mahānisamsā,
paññāparibhāvitam citam sammadeva āsavehi vimuccati, seyyathīdam,
kāmāsavā bhavāsavā avijjāsavā.
Bhāsitā kho pana bhagavatā parinibbānasamaye ayam pacchimavācā,
handadāni bhikkhave āmantayāmi vo, vayadhammā sankhārā,
appamādena sampādethāti, bhāsitañcidam bhagavatā,
seyyathāpi bhikkhave yāni kānici jangalānam pāṇānam padajātāni,
sabbāni tāni hatthipade samodhānam gacchanti, hatthipadam tesam aggamakkhāyati,
yadidam mahantattena, evameva kho bhikkhave ye keci kusaladhammā,
sabbe te appamādamūlakā appamādasamosaraṇā, appamādo tesam aggamakkhāyatīti.
Tasmātihamhehi sikkhitabbam, tibbāpekkhā bhavissāma,
adhisīlasikkhāsamādāne, adhicittasikkhāsamādāne,
adhipaññāsikkhāsamādāne, appamādena sampādessāmāti, evañhi no
sikkhitabbam.
Ovādapāṭimokkhādipāṭho niṭṭhito
Kritik dan Saran, Hubungi : cs@sariputta.com