Sariputta | Paritta | Dhammacakkappavattana Sutta Sariputta

Dhammacakkappavattana Sutta


Anuttaram abhisambodhim sambujjhitvā Tathāgato
Pathamam yam adesesi Dhammacakkam anuttaram
Sammadeva pavattento loke appativattiyam
Yatthākkhātā ubho antā patipatti ca majjhimā
Catūsvāriyasaccesu visuddham ñāṇadassanam
Desitam dhammarājena sammāsambodhikittanam
Nāmena vissutam suttam Dhammacakkappavattanam
Veyyākaraṇapāthena sangītantam bhaṇāma se.
Evam me sutam:
Ekam samayam Bhagavā Bārāṇasiyam viharati Isipatane Migadāye.
Tatra kho Bhagavā pañcavaggiye bhikkhū āmantesi:
Dve me, bhikkhave, antā pabbajitena na sevitabbā: yo cāyam
kāmesu kāmasukhallikānuyogo; hīno, gammo, pothujjaniko, anariyo,
anatthasañhito; yo cāyam attakilam-athānuyogo; dukkho, anariyo,
anatthasañhito.
Ete te, bhikkhave, ubho ante anupagamma majjhimā paṭipadā
Tathāgatena abhisambuddhā cakkhukaraṇī, ñāṇakaraṇī, upasamāya,
abhiññāya, sambodhāya, nibbānāya samvattati.
Katamā ca sā, bhikkhave, majjhimā paṭipadā Tathāgatena
abhisambuddhā cakkhukaraṇī ñāṇakaraṇi, upasamāya, abhiññāya,
sambodhāya, nibbānāya samvattati?
Ayameva ariyo aṭṭhangiko maggo seyyathīdam:
Sammā-diṭṭhi, sammā-sankappo, sammā-vācā, sammā-kammanto,
sammā-ājīvo, sammā-vāyāmo, sammā-sati, sammā-samādhi.
Ayam kho sā, bhikkhave, majjhimā paṭipadā Tathāgatena
abhisambuddhā cakkhukaraṇī ñāṇakaraṇi, upasamāya, abhiññāya,
sambodhāya, nibbānāya samvattati.
Idam kho pana, bhikkhave, dukkham ariyasaccam:
Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkham, soka-parideva-
dukkha-domanassupāyāsāpi dukkhā, appiyehi sampayogo dukkho,
piyehi vippayogo dukkho, yampiccham na labhati tampi dukkham,
sankhittena pañcupādānakkhandā dukkhā.
Idam kho pana, bhikkhave, dukkhasamudayo ariyasaccam:
Yāyam taṇhā ponobbhavikā nandirāgasahagatā tatra
tatrābhinandinī seyyathīdam: kāmataṇhā, bhavataṇhā, vibhavataṇhā.
Idam kho pana, bhikkhave, dukkhanirodho ariyasaccam:
Yo tassā yeva taṇhāya asesavirāganirodho, cāgo, paṭinissaggo, mutti, anālayo.
Idam kho pana, bhikkhave, dukkhanirodhagāminī paṭipadā
ariyasaccam:
Ayameva ariyo aṭṭhangiko maggo seyyathīdam: Sammā-diṭṭhi,
sammā-sankappo, sammā-vācā, sammā-kammanto, sammā-ājīvo,
sammā-vāyāmo, sammā-sati, sammā-samādhi.
Idam dukkham ariyasaccanti me bhikkhave, pubbe ananussutesu
dhammesu cakkhum udapādi, ñāṇam udapādi, paññā udapādi, vijjā
udapādi, āloko udapādi.
Tam kho panidam dukkham ariyasaccam pariññeyyanti me,
bhikkhave, pubbe ananussutesu dhammesu cakkhum udapādi, ñāṇam
udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Tam kho panidam dukkham ariyasaccam pariññātanti me,
bhikkhave, pubbe ananussutesu dhammesu cakkhum udapādi, ñāṇam
udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Idam dukkhasamudayo ariyasaccanti me bhikkhave, pubbe
ananussutesu dhammesu cakkhum udapādi, ñāṇam udapādi, paññā
udapādi, vijjā udapādi, āloko udapādi.
Tam kho panidam dukkhasamudayo, ariyasaccam pahātabbanti
me, bhikkhave, pubbe ananussutesu dhammesu cakkhum udapādi,
ñāṇam udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Tam kho panidam dukkhasamudayo, ariyasaccam pahīnanti me,
bhikkhave, pubbe ananussutesu dhammesu cakkhum udapādi, ñāṇam
udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Idam dukkhanirodho ariyasaccanti me bhikkhave, pubbe ananussutesu
dhammesu cakkhum udapādi, ñāṇam udapādi, paññā udapādi, vijjā
udapādi, āloko udapādi.
Tam kho panidam dukkhanirodho ariyasaccam sacchikātabbanti
me, bhikkhave, pubbe ananussutesu dhammesu cakkhum udapādi,
ñāṇam udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Tam kho panidam dukkhanirodho ariyasaccam sacchikatanti me,
bhikkhave, pubbe ananussutesu dhammesu cakkhum udapādi, ñāṇam
udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Idam dukkhanirodhagāminī patipadā ariyasaccanti me bhikkhave,
pubbe ananussutesu dhammesu cakkhum udapādi, ñāṇam udapādi,
paññā udapādi, vijjā udapādi, āloko udapādi.
Tam kho panidam dukkhanirodhagāminī patipadā ariyasaccam
bhāvetabbanti me, bhikkhave, pubbe ananussutesu dhammesu
cakkhum udapādi, ñāṇam udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Tam kho panidam dukkhanirodhagāminī patipadā ariyasaccam
bhāvitanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhum
udapādi, ñāṇam udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Yāva kīvañca me, bhikkhave, imesu catūsu ariyasaccesu
evantiparivaṭṭam dvādasākāram yathābhūtam ñāṇadassanam na
suvisuddham ahosi, neva tāvāham, bhikkhave, sadevake loke samārake
sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya
anuttaram sammāsambodhim abhisambuddho paccaññāsim.
Yato ca kho me, bhikkhave, imesu catūsu ariyasaccesu
evantiparivaṭṭam dvādasākāram yathābhūtam ñāṇadassanam
suvisuddham ahosi, athāham, bhikkhave, sadevake loke samārake
sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya
anuttaram sammāsambodhim abhisambuddho paccaññāsim.
Ñāṇañca pana me dassanam udapādi, “Akuppā me vimutti ayamantimā jāti, natthidāni punabbhavo” ti.
Idam avoca Bhagavā. Attamanā pañcavaggiyā bhikkhū Bhāgavato
bhāsitam abhinandum.
Imasmiñca pana veyyākaraṇasmim bhaññamāne āyasmato
Koṇḍaññassa virajam vītamalam Dhammacakkhum udapādi: “Yankinci
samudayadhammam sabbantam nirodhadhamman” ti.
Pavattite ca Bhagavatā Dhammacakke bhummā devā
saddamanussāvesum: “Etam Bhagavatā Bārāṇasiyam Isipatane
Migadāye anuttaram Dhammacakkam pavattitam appaṭivattiyam
samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā
kenaci vā lokasmin” ti.
Bhummānam devānam saddam sutvā, Cātummahārājikā devā
saddamanussāvesum. . . .
Cātummahārājikānam devānam saddam sutvā, Tāvatimsā devā
saddamanussāvesum. . . .
Tāvatimsānam devānam saddam sutvā, Yāmā devā
saddamanussāvesum. . . .
Yāmānam devānam saddam sutvā, Tusitā devā
saddamanussāvesum. . . .
Tusitānam devānam saddam sutvā, Nimmānaratī devā
saddamanussāvesum. . . .
Nimmānaratīnam devānam saddam sutvā, Paranimmitavasavattī
devā saddamanussāvesum. . . .
Paranimmitavasavattīnam devānam saddam sutvā, Brahmakāyikā
devā saddamanussāvesum: “Etam Bhagavatā Bārāṇasiyam Isipatane
Migadāye anuttaram Dhammacakkam pavattitam appaṭivattiyam
samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā
kenaci vā lokasmin” ti.
Itiha tena khaṇena, tena muhuttena, yāva brahmalokā saddo
abbhuggacchi. Ayañca dasasahassī lokadhātu sankampi sampakampi
sampavedhi, appamāṇo ca oḷāro obhāso loke pāturahosi atikkammeva
devānam devānubhāvam.
Atha kho Bhagavā udānam udānesi: “Aññāsi vata bho Koṇḍañño,
aññāsi vata bho Koṇḍañño” ti.
Itihidam āyasmato Koṇḍaññassa Aññākoṇḍañño tveva nāmam
ahosī ti.
Dhammacakkappavattana Suttam niṭṭhitam
Kritik dan Saran, Hubungi : cs@sariputta.com