Sariputta | Paritta | Māgha Pūjā Gāthā Sariputta

Māgha Pūjā Gāthā


Namo Tassa Bhagavato Arahato
Sammā-Sambuddhassa (3x)
Ajjāyam māgha-puṇṇamī sampattā, māgha-nakkhattena punṇṇa-cando
yutto, yatthā Tathāgato araham samma-sambuddho, cāturangike
sāvaka-sannipāte, ovāda-pāṭimokkham uddisi.
Tadā hi aḍḍha-terasāni bhikkhu-satāni, sabbesamyeva
khīnāsavānam, sabbe te ehi-bhikkhukā, sabbepi te anāmantitāva,
Bhagavato santikam āgatā, Veḷuvane kalandaka-nivāpe, māgha-
puṇṇamiyam vaḍḍhamāna-kacchāyāya.
Tasmiñca sannipāte, Bhagavā visuddhuposatham akāsi, ovāda-
pāṭimokkham uddisi.
Ayam amhākam Bhagavato, ekoyeva sāvaka-sannipāto ahosi,
cāturangiko, aḍḍha-terasāni bhikkhu-satāni, sabbesam yeva
khīṇāsavānam.
Mayandāni, imam māgha-puṇṇamī-nakkhatta-samayam,
takkālasadisam sampattā, sucira-parinibbutampi tam Bhagavantam
samanussaramāna, imasmim tassa Bhagavato sakkhi-būte cetiye,
Imehi daṇḍa-dīpa-dhūpādi-sakkārehi tam Bhagavantam tāni ca
aḍḍha-terasāni bhikkhu-satāni abhipūjayāma,
Sādhu no bhante Bhagavā, sasāvaka-sangho, sucira-parinibbutopi,
guṇehi dharamāno,
Ime sakkāre paṭiggaṇhātu, amhākam dīgha-rattam hitāya sukhāya.
Kritik dan Saran, Hubungi : cs@sariputta.com