Sariputta | Paritta | Tilakkhanādi Gāthā Sariputta

Tilakkhanādi Gāthā


Sabbe sankhārā aniccā'ti
Yadā paññāya passati,
Atha nibbindati dukkhe:
Esa maggo visuddhiyā.

Sabbe sankhārā dukkhā'ti
Yadā paññāya passati,
Atha nibbindati dukkhe:
Esa maggo visuddhiyā.

Sabbe dhammā anattā'ti
Yadā paññāya passati,
Atha nibbindati dukkhe:
Esa maggo visuddhiyā.

Appakā te manussesu
Ye janā pāra-gāmino
Athāyam itarā pajā
Tīram-evānudhāvati.

Ye ca kho sammadakkhāte
Dhamme dhammānuvattino
Te janā pāramessanti
Maccudheyyam suduttaram.

Kaṇham dhammam vippahāya
Sukkam bhāvetha paṇḍito.
Okā anokam-āgamma
Viveke yattha dūramam

Tatrābhiratim-iccheyya
Hitvā kāme akiñcano.
Pariyodapeyya attānam
Citta-klesehi paṇḍito

Yesam sambodhiyangesu
Sammā cittam subhāvitam
Ādāna-paṭinissagge
Anupādāya ye ratā,
Khiṇāsavā jutimanto
Te loke parinibbutā'ti.
Kritik dan Saran, Hubungi : cs@sariputta.com