Sariputta | Paritta | Bojjhanga Sutta Sariputta

Bojjhanga Sutta


Saṃsāre saṃsarantānaṃ,
Sabbadukkhavināsane;
Satta dhammā ca bojjhaṅge,
Mārasenāpamaddane.

Bujjhitvā ye c’ ime sattā,
Tibhavā muttakuttamā;
Ajātimajarābyādhiṃ,
Amataṃ nibbhayaṃ gatā.

Evamādiguṇūpetaṃ,
Anekaguṇasaṅgahaṃ;
Osadhañca imaṃ mantaṃ,
bojjhaṅgañca bhaṇāma he.

Bojjhango sati-sankhāto
Dhammānam vicayo tathā
Viriyam-pīti-passaddhi
Bojjhangā ca tathāpare

Samādhupekkha-bojjhangā
Sattete sabba-dassinā
Muninā sammadakkhātā
Bhāvitā bahulīkatā

Samvattanti abhiññāya
Nibbānāya ca bodhiyā
Etena sacca-vajjena
Sotthi te hotu sabbadā.

Ekasmim samaye nātho
Moggallānañca Kassapam
Gilāne dukkhite disvā
Bojjhange satta desayi

Te ca tam abhinanditvā
Rogā muccimsu tamkhaṇe
Etena sacca-vajjena
Sotthi te hotu sabbadā.

Ekadā Dhamma-rājā pi
Gelaññenābhipīḷito
Cundattherena taññeva
Bhaṇāpetvāna sādaram

Sammoditvā ca ābādhā
Tamhā vuṭṭhāsi ṭhānaso
Etena sacca-vajjena
Sotthi te hotu sabbadā.

Pahīnā te ca ābādhā
Tiṇṇannam-pi mahesinam
Maggāhata-kilesā va
Pattānuppattidhammatam
Etena sacca-vajjena
Sotthi te hotu sabbadā.
Kritik dan Saran, Hubungi : cs@sariputta.com