Sariputta | Paritta | Ratana Sutta Sariputta

Ratana Sutta


Panidhānato patthāya tathāgatassa dasa pāramiyo,
dasa upapāramiyo,
dasa paramattha pāramiyoti samattimsa pāramiyo,
pañca mahāpariccāge, lokatthacariyam
ñātatthacariyam buddhatthacariyanti tisso cariyāyo
pacchimabhave gabbhavokkantim
jātim abhinikkhamanam
padhānacariyam bodhipallanke māravijayam
sabbaññutaññānappativedham
dhammacakkappavattanam,
naya lokuttaradhammeti sabbepi-me
buddhagune āvajjetvā
vesāliyā tisu pākārantaresu tiyāma rattim
parittam karonto āyasmā ānandatthero viya
kāruññacittam upatthapetva.

Kotīsata sahassesu,
cakka vālesu devatā;
yassā-nam patigganhanti,
yañca vesāliya pure.

Rogā manussa dubbhikkha,
sambhūtam tividham bhayam;
khippa-mantaradhāpesi,
parittam tam bhanāma he.

Yānīdha bhūtāni samāgatāni,
Bhummāni vā yāni va antalikkhe.
Sabbe va bhūtā sumanā bhavantu,
Atho pi sakkacca suṇantu bhāsitam.

Tasmā hi bhūtā nisāmetha sabbe,
Mettam karotha mānusiyā pajāya.
Divā ca ratto ca haranti ye balim
Tasmā hi ne rakkhatha appamattā.

Yam kiñci vittam idhā vā huram vā,
Saggesu vā yam ratanam paṇītam;
Na no samam atthi Tathāgatena,
Idam pi Buddhe ratanam paṇītam;
Etena saccena suvatthi hotu.

Khayam virāgam amatam paṇītam,
Yad-ajjhagā Sakya-munī samāhito;
Na tena dhammena samatthi kiñci,
Idam pi Dhamme ratanam paṇītam;
Etena saccena suvatthi hotu.

Yam Buddha-seṭṭho parivaṇṇayī sucim,
Samādhim-ānantarikañ-ñām-āhu;
Samādhinā tena samo na vijjati,
Idam pi Dhamme ratanam paṇītam;
Etena saccena suvatthi hotu.

Ye puggalā aṭṭha satam pasaṭṭhā,
Cattāri etāni yugāni honti;
Te dakkhiṇeyyā Sugatassa sāvaka,
Etesu dinnāni mahapphalāni;
Idam pi Sanghe ratanam paṇītam,
Etena saccena suvatthi hotu.

Ye suppayuttā manasā daḷhena,
Nikkāmino Gotama-sāsanamhi;
Te patti-pattā amatam vigayha,
Laddhā mudhā nibbutim bhuñjamānā;
Idam pi Sanghe ratanam paṇītam,
Etena saccena suvatthi hotu.

Yathinda-khīlo paṭhavim sito siyā,
Catubbhi vātebhi asampakampiyo.
Tathūpamam sappurisam vadāmi,
Yo ariya-saccāni avecca passati.
Idam pi Sanghe ratanam paṇītam,
Etena saccena suvatthi hotu.

Ye ariya-saccāni vibhāvayanti,
Gambhīra-paññena sudesitāni.
Kiñ-cāpi te honti bhusappamattā,
Na te bhavam aṭṭhamam-ādiyanti.
Idam pi Sanghe ratanam paṇītam,
Etena saccena suvatthi hotu.

Sahā vassa dassana-sampadāya,
Tayassu dhammā jahitā bhavanti.
Sakkāya-diṭṭhi vicikicchitañ-ca,
Sīlabbatam vā pi yad-atthi kiñci.

Catūhapāyehi ca vippamutto,
Cha cābhiṭhānāni abhabbo kātum.
Idam pi Sanghe ratanam paṇītam,
Etena saccena suvatthi hotu.

Kiñ-cāpi so kammam karoti pāpakam,
Kāyena vācā uda cetasā vā.
Abhabbo so tassa paṭicchadāya,
Abhabbatā diṭṭha-padassa vuttā.
Idam pi Sanghe ratanam paṇītam,
Etena saccena suvatthi hotu.

Vanappagumbe yathā phussi-tagge,
Gimhāna-māse paṭhamasmim gimhe.
Tathūpamam Dhamma-varam adesayi,
Nibbāna-gāmim paramam hitāya.
Idam pi Buddhe ratanam paṇītam,
Etena saccena suvatthi hotu.

Varo varañ-ñū vara-do varāharo,
Anuttaro Dhamma-varam adesayi.
Idam pi Buddhe ratanam paṇītam,
Etena saccena suvatthi hotu.

Khīṇam purāṇam navam natthi sambhavam,
Viratta-cittāyatike bhavasmim;
Te khīṇa-bījā aviruḷhi-chandā,
Nibbanti dhīrā yathāyam padīpo;
Idam pi Sanghe ratanam paṇītam,
Etena saccena suvatthi hotu.

Yānīdha bhūtāni samāgatāni,
Bhummāni vā yāni va antalikkhe.
Tathāgatam deva-manussa-pūjitam,
Buddham namassāma suvatthi hotu.

Yānīdha bhūtāni samāgatāni,
Bhummāni vā yāni va antalikkhe.
Tathāgatam deva-manussa-pūjitam,
Dhammam namassāma suvatthi hotu.

Yānīdha bhūtāni samāgatāni,
Bhummāni vā yāni va antalikkhe.
Tathāgatam deva-manussa-pūjitam,
Sangham namassāma suvatthi hotu.
Kritik dan Saran, Hubungi : cs@sariputta.com