Sariputta | Paritta | Tirokuḍḍa Sutta Sariputta

Tirokuḍḍa Sutta


Tirokuddesu tiṭṭhanti
Sandhisiṅghāṭakesu ca
Dvārabāhāsu tiṭṭhanti
Āgantvāna sakaṁ gharaṁ

Pahūte annapānamhi
Khajjabhojje upaṭṭhite
Na tesaṁ koci sarati
Sattānaṁ kammapaccayā

Evaṁ dadanti ñātīnaṁ
Ye honti anukampakā
Suciṁ paṇitaṁ kālena
Kappiyaṁ pānabhojanaṁ
Idaṁ vo ñātinaṁ hotu
Sukhitā hontu ñātayo

Te ca tattha samāgantvā
Ñātipetā samāgatā
Pahūte annapānamhi
Sakkaccaṁ anumodare

Ciraṁ jīvantu no ñātī
Yesaṁ hetu labhāmase
Amhākañca katā pūjā
Dāyakā ca anipphalā

Na hi tattha kasi atthi
Gorakkhettha na vijjati,
Vaṇijjā tādisī natthi
Hiraññena kayākkayaṁ
Ito dinnena yāpenti
Petā kālakatā tahiṁ

Uṇṇate udakaṁ vuṭṭhaṁ
Yathā ninnaṁ pavattati
Evameva ito dinnaṁ
Petānaṁ upakappati

Yathā vārivahā pūrā
Paripūrenti sāgaraṁ
Evameva ito dinnaṁ
Petānaṁ upakappati

Adāsi me akāsi me
Ñātimittā sakhā ca me
Petānaṁ dakkhiṇaṁ dajjā
Pubbe katamanussaraṁ

Na hi ruṇṇaṁ vā soko vā
Yā vaññā paridevanā
Na tāṁ petānamatthāya
Evaṁ tiṭṭhanti ñātayo

Ayañca kho dakkhiṇā dinnā
Saṅghamhi supatiṭṭhitā
Dīgharattaṁ hitāyassa
Ṭhānaso upakappati

So ñātidhammo ca ayaṁ nidassito
Petāna pūjā ca katā uḷārā
Balañca bhikkhūnamanuppadinnaṁ
Tumhehi puññaṁ pasutaṁ anappakanti
Kritik dan Saran, Hubungi : cs@sariputta.com