Sariputta | Paritta | Mangala Sutta Sariputta

Mangala Sutta


Yam mangalam dvādasahi,
cintayimsu sadevakā;
sotthānam nādhigacchanti,
atthattimsañca mangalam.

Desitam devadevena,
sabba pāpa vināsanam;
sabba loka hitatthāya,
mangalam tam bhanāma he.

Evam-me sutam:
Ekam samayam Bhagavā, Sāvatthiyam viharati,
Jetavane Anāthapiṇḍikassa, ārāme.
Atha kho aññatarā devatā, abhikkantāya rattiyā abhikkanta-vaṇṇā
kevala-kappam Jetavanam obhāsetva.
Yena Bhagavā tenupasankami, upasankamitvā Bhagavantam
abhivādetvā ekamantam aṭṭhāsi.
Ekam-antam ṭhitā kho sā devatā Bhagavantam gāthāya ajjhabhāsi:

“Bahū devā manussā ca
mangalāni acintayum
Ākankhamānā sotthānam
brūhi mangalam-uttamam.”

“Asevanā ca bālānam
paṇḍitānañca sevanā
Pūjā ca pūjanīyānam
etam-mangalam-uttamam.

Paṭirūpa-desa-vāso ca
pubbe ca kata-puññatā
Atta-sammā-paṇidhi ca
etam-mangalam-uttamam.

Bāhu-saccañca sippañca
vinayo ca susikkhito
Subhāsitā ca yā vācā
etam-mangalam-uttamam.

Mātā-pitu-upaṭṭhānam
putta-dārassa sangaho
Anākulā ca kammantā
etam-mangalam-uttamam.

Dānañca Dhamma-cariyā ca
ñātakānañca sangaho
Anavajjāni kammāni
etam-mangalam-uttamam.

Āratī viratī pāpā
majja-pānā ca saññamo
Appamādo ca dhammesu
etam-mangalam-uttamam.

Gāravo ca nivāto ca
santuṭṭhī ca kataññutā
Kālena dhammassavanam
etam-mangalam-uttamam.

Khantī ca sovacassatā
samaṇānañca dassanam
Kālena Dhamma-sākacchā
etam-mangalam-uttamam.

Tapo ca brahma-cariyañca
ariya-saccāna-dassanam
Nibbāna-sacchi-kiriyā ca
etam-mangalam-uttamam.

Phuṭṭhassa loka-dhammehi
cittam yassa na kampati
Asokam virajam khemam
etam-mangalam-uttamam.

Etādisāni katvāna
sabbattham-aparājitā
Sabbattha sotthim gacchanti
tan-tesam mangalam-uttaman'ti.”
Kritik dan Saran, Hubungi : cs@sariputta.com