PAPA VAGGA


116 )

Abhittharetha kalyāṇe, pāpā cittaṃ nivāraye; dandhañhi karoto puññaṃ, pāpasmiṃ ramatī mano.

117 )

Pāpañce puriso kayirā, na naṃ kayirā punappunaṃ; na tamhi chandaṃ kayirātha, dukkho pāpassa uccayo.

118 )

Puññañce puriso kayirā, kayirā naṃ punappunaṃ. tamhi chandaṃ kayirātha, sukho puññassa uccayo.

119 )

Pāpopi passati bhadraṃ, yāva pāpaṃ na paccati; yadā ca paccati pāpaṃ, atha pāpo pāpāni passati.

120 )

Bhadropi passati pāpaṃ, yāva bhadraṃ na paccati; yadā ca paccati bhadraṃ, atha bhadro bhadrāni ‚ passati.

121 )

Māvamaññetha pāpassa, na mantaṃ āgamissati. udabindunipātena, udakumbhopi pūrati; bālo pūrati pāpassa, thokaṃ thokampi ‚ ācinaṃ.

122 )

Māvamaññetha puññassa, na mantaṃ āgamissati; udabindunipātena, udakumbhopi pūrati; dhīro pūrati puññassa, thokaṃ thokampi ācinaṃ.

123 )

Vāṇijova bhayaṃ maggaṃ, appasattho mahaddhano; visaṃ jīvitukāmova, pāpāni parivajjaye.

124 )

Pāṇimhi ce vaṇo nāssa, hareyya pāṇinā visaṃ; nābbaṇaṃ visamanveti, natthi pāpaṃ akubbato.

125 )

Yo appaduṭṭhassa narassa dussati, suddhassa posassa anaṅgaṇassa; tameva bālaṃ pacceti pāpaṃ, sukhumo rajo paṭivātaṃva khitto.

126 )

Gabbhameke uppajjanti, nirayaṃ pāpakammino; saggaṃ sugatino yanti, parinibbanti anāsavā.

127 )

Na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa; na vijjatī so jagatippadeso, yatthaṭṭhito mucceyya pāpakammā.

128 )

Na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa; na vijjatī so jagatippadeso, yatthaṭṭhitaṃ nappasaheyya maccu.