BALA VAGGA


60 )

Dīghā jāgarato ratti dīghaṃ santassa yojanaṃ dīgho bālānaṃ saṃsāro saddhammaṃ avijānataṃ

61 )

Caraṃ ce nādhigaccheyya seyyaṃ sadisam attano ekacariyaṃ daḷhaṃ kayirā natthi bāle sahāyatā

62 )

Puttā matthi dhanaṃ matthi iti bālo vihaññati attā hi attano natthi kuto puttā kuto dhanaṃ

63 )

Yo bālo maññati bālyaṃ paṇḍito vāpi tena so bālo ca paṇḍitamānī sa ve bālo ti vuccati

64 )

Yāvajīvam pi ce bālo paṇḍitaṃ payirupāsati na so dhammaṃ vijānāti dabbī sūparasaṃ yathā

65 )

Muhuttam api ce viññū paṇḍitaṃ payirupāsati khippaṃ dhammaṃ vijānāti jivhā sūparasaṃ yathā

66 )

Caranti bālā dummedhā amitteneva attanā karontā pāpakaṃ kammaṃ yaṃ hoti kaṭukapphalaṃ

67 )

Na taṃ kammaṃ kataṃ sādhu yaṃ katvā anutappati yassa assumukho rodaṃ vipākaṃ paṭisevati

68 )

Taṃ ca kammaṃ kataṃ sādhu yaṃ katvā nānutappati yassa patīto sumano vipākaṃ paṭisevati

69 )

Madhuṃ va maññati bālo yāva pāpaṃ na paccati yadā ca paccati pāpaṃ atha dukkhaṃ nigacchati

70 )

Māse māse kusaggena bālo bhuñjeyya bhojanaṃ na so saṅkhātadhammānaṃ kalaṃ agghati soḷasiṃ

71 )

Na hi pāpaṃ kataṃ kammaṃ sajju khīraṃ va muccati ḍahaṃ taṃ bālam anveti bhasmacchanno va pāvako

72 )

Yāvad eva anatthāya ñattaṃ bālassa jāyati hanti bālassa sukkaṃsaṃ muddham assa vipātayaṃ

73 )

Asantaṃ bhāvanaṃ iccheyya purekkhāraṃ ca bhikkhusu āvāsesu ca issariyaṃ pūjaṃ parakulesu ca

74 )

Mameva kataṃ maññantu gihī pabbajitā ubho mamevātivasā assu kiccākiccesu kismici iti bālassa saṅkappo icchā māno ca vaḍḍhati

75 )

Aññā hi lābhūpanisā aññā nibbānagāminī evam etaṃ abhiññāya bhikkhu buddhassa sāvako sakkāraṃ nābhinandeyya vivekam anubrūhaye