PUPPHA VAGGA


44 )

Ko imaṃ pathaviṃ vicessati yamalokaṃ ca imaṃ sadevakaṃ ko dhammapadaṃ sudesitaṃ kusalo puppham iva pacessati

45 )

Sekho pathaviṃ vicessati yamalokaṃ ca imaṃ sadevakaṃ sekho dhammapadaṃ sudesitaṃ kusalo puppham iva pacessati

46 )

Pheṇūpamaṃ kāyam imaṃ viditvāmarīcidhammaṃ abhisambudhāno chetvāna mārassa papupphakāni adassanaṃ maccurājassa gacche

47 )

Pupphāni heva pacinantaṃ byāsattamanasaṃ naraṃ suttaṃ gāmaṃ mahogho va maccu ādāya gacchati

48 )

Pupphāni heva pacinantaṃ byāsattamanasaṃ naraṃ atittañ eva kāmesu antako kurute vasaṃ

49 )

Yathā pi bhamaro pupphaṃ vaṇṇagandhaṃ aheṭhayaṃ paleti rasam ādāya evaṃ gāme munī care

50 )

Na paresaṃ vilomāni na paresaṃ katākataṃ attano va avekkheyya katāni akatāni ca

51 )

Yathā pi ruciraṃ pupphaṃ vaṇṇavantaṃ agandhakaṃ evaṃ subhāsitā vācā aphalā hoti akubbato

52 )

Yathā pi ruciraṃ pupphaṃ vaṇṇavantaṃ sagandhakaṃ evaṃ subhāsitā vācā saphalā hoti sakubbato

53 )

Yathā pi puppharāsimhā kāyirā mālāguṇe bahū evaṃ jātena maccena kattabbaṃ kusalaṃ bahuṃ

54 )

Na pupphagandho paṭivātam eti na candanaṃ tagaramallikā vā sataṃ ca gandho paṭivātam eti sabbā disā sappuriso pavāyati

55 )

Candanaṃ tagaraṃ vā pi uppalaṃ atha vassikī etesaṃ gandhajātānaṃ sīlagandho anuttaro

56 )

Appamatto ayaṃ gandho yāyaṃ tagaracandanī yo ca sīlavataṃ gandho vāti devesu uttamo

57 )

Tesaṃ sampannasīlānaṃ appamādavihārinaṃ sammadaññāvimuttānaṃ māro maggaṃ na vindati

58 )

Yathā saṅkāradhānasmiṃ ujjhitasmiṃ mahāpathe padumaṃ tattha jāyetha sucigandhaṃ manoramaṃ

59 )

Evaṃ saṅkārabhūtesu andhabhūte puthujjane atirocati paññāya sammāsambuddhasāvako