CITTA VAGGA


33 )

Phandanaṃ capalaṃ cittaṃ dūrakkhaṃ dunnivārayaṃ ujuṃ karoti medhāvī usukāro va tejanaṃ

34 )

Vārijo va thale khitto okamokata ubbhato pariphandatidaṃ cittaṃ māradheyyaṃ pahātave

35 )

Dunniggahassa lahuno yatthakāmanipātino cittassa damatho sādhu cittaṃ dantaṃ sukhāvahaṃ

36 )

Sududdasaṃ sunipuṇaṃ yatthakāmanipātinaṃ cittaṃ rakkhetha medhāvī cittaṃ guttaṃ sukhāvahaṃ

37 )

Dūraṅgamaṃ ekacaraṃ asarīraṃ guhāsayaṃ ye cittaṃ saṃyamissanti mokkhanti mārabandhanā

38 )

Anavaṭṭhitacittassa saddhammaṃ avijānato pariplavapasādassa paññā na paripūrati

39 )

Anavassutacittassa ananvāhatacetaso puññapāpapahīnassa natthi jāgarato bhayaṃ

40 )

Kumbhūpamaṃ kāyam imaṃ viditvā nagarūpamaṃ cittaṃ idaṃ ṭhapetvā yodhetha māraṃ paññāyudhena jitaṃ ca rakkhe anivesano siyā

41 )

Aciraṃ vatayaṃ kāyo pathaviṃ adhisessati chuddho apetaviññāṇo niratthaṃ va kaliṅgaraṃ

42 )

Diso disaṃ yaṃ taṃ kayirā verī vā pana verinaṃ micchāpaṇihitaṃ cittaṃ pāpiyo naṃ tato kare

43 )

Na taṃ mātā pitā kayirā aññe vā pi ca ñātakā sammāpaṇihitaṃ cittaṃ seyyaso naṃ tato kare