BRAHMANA VAGGA


383 )

Chinda sotaṃ parakkamma, kāme panuda brāhmaṇa; saṅkhārānaṃ khayaṃ ñatvā, akataññūsi brāhmaṇa.

384 )

Yadā dvayesu dhammesu, pāragū hoti brāhmaṇo; athassa sabbe saṃyogā, atthaṃ gacchanti jānato.

385 )

Yassa pāraṃ apāraṃ vā, pārāpāraṃ na vijjati; vītaddaraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

386 )

Jhāyiṃ virajamāsīnaṃ, katakiccamanāsavaṃ; uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.

387 )

Divā tapati ādicco, rattimābhāti candimā; sannaddho khattiyo tapati, jhāyī tapati brāhmaṇo; atha sabbamahorattiṃ ‚, buddho tapati tejasā.

388 )

Bāhitapāpoti brāhmaṇo, samacariyā samaṇoti vuccati; pabbājayamattano malaṃ, tasmā “pabbajito”ti vuccati.

389 )

Na brāhmaṇassa pahareyya, nāssa muñcetha brāhmaṇo; dhī brāhmaṇassa hantāraṃ, tato dhī yassa muñcati.

390 )

Na brāhmaṇassetadakiñci seyyo, yadā nisedho manaso piyehi; yato yato hiṃsamano nivattati, tato tato sammatimeva dukkhaṃ.

391 )

Yassa kāyena vācāya, manasā natthi dukkaṭaṃ; saṃvutaṃ tīhi ṭhānehi, tamahaṃ brūmi brāhmaṇaṃ.

392 )

Yamhā dhammaṃ vijāneyya, sammāsambuddhadesitaṃ; sakkaccaṃ taṃ namasseyya, aggihuttaṃva brāhmaṇo.

393 )

Na jaṭāhi na gottena, na jaccā hoti brāhmaṇo; yamhi saccañca dhammo ca, so sucī so ca brāhmaṇo.

394 )

Kiṃ te jaṭāhi dummedha, kiṃ te ajinasāṭiyā; abbhantaraṃ te gahanaṃ, bāhiraṃ parimajjasi.

395 )

Paṃsukūladharaṃ jantuṃ, kisaṃ dhamanisanthataṃ; ekaṃ vanasmiṃ jhāyantaṃ, tamahaṃ brūmi brāhmaṇaṃ.

396 )

Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhavaṃ; bhovādi nāma so hoti, sace hoti sakiñcano; akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

397 )

Sabbasaṃyojanaṃ chetvā, yo ve na paritassati; saṅgātigaṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

398 )

Chetvā naddhiṃ varattañca, sandānaṃ sahanukkamaṃ. ukkhittapalighaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

399 )

Akkosaṃ vadhabandhañca, aduṭṭho yo titikkhati; khantībalaṃ balānīkaṃ, tamahaṃ brūmi brāhmaṇaṃ.

400 )

Akkodhanaṃ vatavantaṃ, sīlavantaṃ anussadaṃ; dantaṃ antimasārīraṃ, tamahaṃ brūmi brāhmaṇaṃ.

401 )

Vāri pokkharapatteva, āraggeriva sāsapo; yo na limpati ‚ kāmesu, tamahaṃ brūmi brāhmaṇaṃ.

402 )

Yo dukkhassa pajānāti, idheva khayamattano; pannabhāraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

403 )

Gambhīrapaññaṃ medhāviṃ, maggāmaggassa kovidaṃ; uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.

404 )

Asaṃsaṭṭhaṃ gahaṭṭhehi, anāgārehi cūbhayaṃ; anokasārimappicchaṃ, tamahaṃ brūmi brāhmaṇaṃ.

405 )

Nidhāya daṇḍaṃ bhūtesu, tasesu thāvaresu ca; yo na hanti na ghāteti, tamahaṃ brūmi brāhmaṇaṃ.

406 )

Aviruddhaṃ viruddhesu, attadaṇḍesu nibbutaṃ; sādānesu anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

407 )

Yassa rāgo ca doso ca, māno makkho ca pātito; sāsaporiva āraggā, tamahaṃ brūmi brāhmaṇaṃ.

408 )

Akakkasaṃ viññāpaniṃ, giraṃ saccamudīraye; yāya nābhisaje kañci, tamahaṃ brūmi brāhmaṇaṃ.

409 )

Yodha dīghaṃ va rassaṃ vā, aṇuṃ thūlaṃ subhāsubhaṃ; loke adinnaṃ nādiyati, tamahaṃ brūmi brāhmaṇaṃ.

410 )

Āsā yassa na vijjanti, asmiṃ loke paramhi ca; nirāsāsaṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

411 )

Yassālayā na vijjanti, aññāya akathaṃkathī; amatogadhamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.

412 )

Yodha puññañca pāpañca, ubho saṅgamupaccagā; asokaṃ virajaṃ suddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

413 )

Candaṃva vimalaṃ suddhaṃ, vippasannamanāvilaṃ; nandībhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.

414 )

Yomaṃ palipathaṃ duggaṃ, saṃsāraṃ mohamaccagā. tiṇṇo pāragato jhāyī, anejo akathaṃkathī. anupādāya nibbuto, tamahaṃ brūmi brāhmaṇaṃ.

415 )

Yodha kāme pahantvāna ‚, anāgāro paribbaje; kāmabhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.

416 )

Yodha taṇhaṃ pahantvāna, anāgāro paribbaje; taṇhābhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.

417 )

Hitvā mānusakaṃ yogaṃ, dibbaṃ yogaṃ upaccagā; sabbayogavisaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.

418 )

Hitvā ratiñca aratiñca, sītibhūtaṃ nirūpadhiṃ; sabbalokābhibhuṃ vīraṃ, tamahaṃ brūmi brāhmaṇaṃ.

419 )

Cutiṃ yo vedi sattānaṃ, upapattiñca sabbaso; asattaṃ sugataṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

420 )

Yassa gatiṃ na jānanti, devā gandhabbamānusā; khīṇāsavaṃ arahantaṃ, tamahaṃ brūmi brāhmaṇaṃ.

421 )

Yassa pure ca pacchā ca, majjhe ca natthi kiñcanaṃ; akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.

422 )

Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ; anejaṃ nhātakaṃ ‚ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

423 )

Pubbenivāsaṃ yo vedi, saggāpāyañca passati, atho jātikkhayaṃ patto, abhiññāvosito muni; sabbavositavosānaṃ, tamahaṃ brūmi brāhmaṇaṃ.