TANHA VAGGA


334 )

Manujassa pamattacārino, taṇhā vaḍḍhati māluvā viya; so plavatī hurā huraṃ, phalamicchaṃva vanasmi vānaro.

335 )

Yaṃ esā sahate jammī, taṇhā loke visattikā; sokā tassa pavaḍḍhanti, abhivaṭṭhaṃva bīraṇaṃ.

336 )

Yo cetaṃ sahate jammiṃ, taṇhaṃ loke duraccayaṃ; sokā tamhā papatanti, udabinduva pokkharā.

337 )

Taṃ vo vadāmi bhaddaṃ vo, yāvantettha samāgatā; taṇhāya mūlaṃ khaṇatha, usīratthova bīraṇaṃ; mā vo naḷaṃva sotova, māro bhañji punappunaṃ.

338 )

Yathāpi mūle anupaddave daḷhe, chinnopi rukkho punareva rūhati; evampi taṇhānusaye anūhate, nibbattatī dukkhamidaṃ punappunaṃ.

339 )

Yassa chattiṃsati sotā, manāpasavanā bhusā; māhā vahanti duddiṭṭhiṃ, saṅkappā rāganissitā.

340 )

Savanti sabbadhi sotā, latā uppajja tiṭṭhati. tañca disvā lataṃ jātaṃ, mūlaṃ paññāya chindatha.

341 )

Saritāni sinehitāni ca, somanassāni bhavanti jantuno; te sātasitā sukhesino, te ve jātijarūpagā narā.

342 )

Tasiṇāya purakkhatā pajā, parisappanti sasova bandhito; saṃyojanasaṅgasattakā, dukkhamupenti punappunaṃ cirāya.

343 )

Tasiṇāya purakkhatā pajā, parisappanti sasova bandhito; tasmā tasiṇaṃ vinodaye, ākaṅkhanta virāgamattano.

344 )

Yo nibbanatho vanādhimutto, vanamutto vanameva dhāvati; taṃ puggalametha passatha, mutto bandhanameva dhāvati.

345 )

Na taṃ daḷhaṃ bandhanamāhu dhīrā, yadāyasaṃ dārujapabbajañca; sārattarattā maṇikuṇḍalesu, puttesu dāresu ca yā apekkhā.

346 )

Etaṃ daḷhaṃ bandhanamāhu dhīrā, ohārinaṃ sithilaṃ duppamuñcaṃ; etampi chetvāna paribbajanti, anapekkhino kāmasukhaṃ pahāya.

347 )

Ye rāgarattānupatanti sotaṃ, sayaṃkataṃ makkaṭakova jālaṃ; etampi chetvāna vajanti dhīrā, anapekkhino sabbadukkhaṃ pahāya.

348 )

Muñca pure muñca pacchato, majjhe muñca bhavassa pāragū; sabbattha vimuttamānaso, na punaṃ jātijaraṃ upehisi.

349 )

Vitakkamathitassa jantuno, tibbarāgassa subhānupassino; bhiyyo taṇhā pavaḍḍhati, esa kho daḷhaṃ karoti bandhanaṃ.

350 )

Vitakkūpasame ca yo rato, asubhaṃ bhāvayate sadā sato; esa kho byanti kāhiti, esa checchati mārabandhanaṃ.

351 )

Niṭṭhaṅgato asantāsī, vītataṇho anaṅgaṇo; acchindi bhavasallāni, antimoyaṃ samussayo.

352 )

Vītataṇho anādāno, niruttipadakovido; akkharānaṃ sannipātaṃ, jaññā pubbāparāni ca; sa ve “antimasārīro, mahāpañño mahāpuriso”ti vuccati.

353 )

Sabbābhibhū sabbavidūhamasmi, sabbesu dhammesu anūpalitto; sabbañjaho taṇhakkhaye vimutto, sayaṃ abhiññāya kamuddiseyyaṃ.

354 )

Sabbadānaṃ dhammadānaṃ jināti, sabbarasaṃ dhammaraso jināti; sabbaratiṃ dhammarati jināti, taṇhakkhayo sabbadukkhaṃ jināti.

355 )

Hananti bhogā dummedhaṃ, no ca pāragavesino; bhogataṇhāya dummedho, hanti aññeva attanaṃ.

356 )

Tiṇadosāni khettāni, rāgadosā ayaṃ pajā; tasmā hi vītarāgesu, dinnaṃ hoti mahapphalaṃ.

357 )

Tiṇadosāni khettāni, dosadosā ayaṃ pajā; tasmā hi vītadosesu, dinnaṃ hoti mahapphalaṃ.

358 )

Tiṇadosāni khettāni, mohadosā ayaṃ pajā; tasmā hi vītamohesu, dinnaṃ hoti mahapphalaṃ.

359 )

(tiṇadosāni khettāni, icchādosā ayaṃ pajā;) tasmā hi vigaticchesu, dinnaṃ hoti mahapphalaṃ; tiṇadosāni khettāni, taṇhādosā ayaṃ pajā; tasmā hi vītataṇhesu, dinnaṃ hoti mahapphalaṃ.