NIRAYA VAGGA


306 )

Abhūtavādī nirayaṃ upeti, yo vāpi katvā na karomi cāha; ubhopi te pecca samā bhavanti, nihīnakammā manujā parattha.

307 )

Kāsāvakaṇṭhā bahavo, pāpadhammā asaññatā; pāpā pāpehi kammehi, nirayaṃ te upapajjare.

308 )

Seyyo ayoguḷo bhutto, tatto aggisikhūpamo; yañce bhuñjeyya dussīlo, raṭṭhapiṇḍamasaññato.

309 )

Cattāri ṭhānāni naro pamatto, āpajjati paradārūpasevī; apuññalābhaṃ na nikāmaseyyaṃ, nindaṃ tatīyaṃ nirayaṃ catutthaṃ.

310 )

Apuññalābho ca gatī ca pāpikā, bhītassa bhītāya ratī ca thokikā; rājā ca daṇḍaṃ garukaṃ paṇeti, tasmā naro paradāraṃ na seve.

311 )

Kuso yathā duggahito, hatthamevānukantati; sāmaññaṃ dupparāmaṭṭhaṃ, nirayāyupakaḍḍhati.

312 )

Yaṃ kiñci sithilaṃ kammaṃ, saṃkiliṭṭhañca yaṃ vataṃ; saṅkassaraṃ brahmacariyaṃ, na taṃ hoti mahapphalaṃ.

313 )

Kayirā ce kayirāthenaṃ, daḷhamenaṃ parakkame; sithilo hi paribbājo, bhiyyo ākirate rajaṃ.

314 )

Akataṃ dukkaṭaṃ seyyo, pacchā tappati dukkaṭaṃ; katañca sukataṃ seyyo, yaṃ katvā nānutappati.

315 )

Nagaraṃ yathā paccantaṃ, guttaṃ santarabāhiraṃ; evaṃ gopetha attānaṃ, khaṇo vo mā upaccagā. khaṇātītā hi socanti, nirayamhi samappitā.

316 )

Alajjitāye lajjanti, lajjitāye na lajjare; micchādiṭṭhisamādānā, sattā gacchanti duggatiṃ.

317 )

Abhaye bhayadassino, bhaye cābhayadassino; micchādiṭṭhisamādānā, sattā gacchanti duggatiṃ.

318 )

Avajje vajjamatino, vajje cāvajjadassino; micchādiṭṭhisamādānā, sattā gacchanti duggatiṃ.

319 )

Vajjañca vajjato ñatvā, avajjañca avajjato; sammādiṭṭhisamādānā, sattā gacchanti suggatiṃ.