PAKINNAKA VAGGA


290 )

Mattāsukhapariccāgā, passe ce vipulaṃ sukhaṃ; caje mattāsukhaṃ dhīro, sampassaṃ vipulaṃ sukhaṃ.

291 )

Paradukkhūpadhānena, attano sukhamicchati; verasaṃsaggasaṃsaṭṭho, verā so na parimuccati.

292 )

Yañhi kiccaṃ apaviddhaṃ, akiccaṃ pana kayirati; unnaḷānaṃ pamattānaṃ, tesaṃ vaḍḍhanti āsavā.

293 )

Yesañca susamāraddhā, niccaṃ kāyagatā sati; akiccaṃ te na sevanti, kicce sātaccakārino; satānaṃ sampajānānaṃ, atthaṃ gacchanti āsavā.

294 )

Mātaraṃ pitaraṃ hantvā, rājāno dve ca khattiye; raṭṭhaṃ sānucaraṃ hantvā, anīgho yāti brāhmaṇo.

295 )

Mātaraṃ pitaraṃ hantvā, rājāno dve ca sotthiye; veyagghapañcamaṃ hantvā, anīgho yāti brāhmaṇo.

296 )

Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā; yesaṃ divā ca ratto ca, niccaṃ buddhagatā sati.

297 )

Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā; yesaṃ divā ca ratto ca, niccaṃ dhammagatā sati.

298 )

Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā; yesaṃ divā ca ratto ca, niccaṃ saṅghagatā sati.

299 )

Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā; yesaṃ divā ca ratto ca, niccaṃ kāyagatā sati.

300 )

Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā; yesaṃ divā ca ratto ca, ahiṃsāya rato mano.

301 )

Suppabuddhaṃ pabujjhanti, sadā gotamasāvakā; yesaṃ divā ca ratto ca, bhāvanāya rato mano.

302 )

Duppabbajjaṃ durabhiramaṃ, durāvāsā gharā dukhā; dukkhosamānasaṃvāso, dukkhānupatitaddhagū; tasmā na caddhagū siyā, na ca dukkhānupatito siyā.

303 )

Saddho sīlena sampanno, yasobhogasamappito; yaṃ yaṃ padesaṃ bhajati, tattha tattheva pūjito.

304 )

Dūre santo pakāsenti, himavantova pabbato; asantettha na dissanti, rattiṃ khittā yathā sarā.

305 )

Ekāsanaṃ ekaseyyaṃ, eko caramatandito; eko damayamattānaṃ, vanante ramito siyā.