APPAMADA VAGGA


21 )

Appamādo amatapadaṃ pamādo maccuno padaṃ appamattā na mīyanti ye pamattā yathā matā

22 )

Evaṃ visesato ñatvā appamādamhi paṇḍitā appamāde pamodanti ariyānaṃ gocare ratā

23 )

Te jhāyino sātatikā niccaṃ daḷhaparakkamā phusanti dhīrā nibbānaṃ yogakkhemaṃ anuttaraṃ

24 )

Uṭṭhānavato satīmato sucikammassa nisammakārino saññatassa dhammajīvino appamattassa yasobhivaḍḍhati

25 )

Uṭṭhānen' appamādena saṃyamena damena ca dīpaṃ kayirātha medhāvī yaṃ ogho n'ābhikīrati

26 )

Pamādaṃ anuyuñjanti bālā dummedhino janā appamādaṃ ca medhāvī dhanaṃ seṭṭhaṃ va rakkhati

27 )

Mā pamādam anuyuñjetha mā kāmaratisanthavaṃ appamatto hi jhāyanto pappoti vipulaṃ sukhaṃ

28 )

Pamādaṃ appamādena yadā nudati paṇḍito paññāpāsādam āruyha asoko sokiniṃ pajaṃ pabbataṭṭho va bhūmaṭṭhe dhīro bāle avekkhati

29 )

Appamatto pamattesu suttesu bahujāgaro abalassaṃ va sīghasso hitvā yāti sumedhaso

30 )

Appamādena maghavā devānaṃ seṭṭhataṃ gato appamādaṃ pasaṃsanti pamādo garahito sadā

31 )

Appamādarato bhikkhu pamāde bhayadassi vā saṃyojanaṃ aṇuṃ thūlaṃ ḍahaṃ aggī va gacchati

32 )

Appamādarato bhikkhu pamāde bhayadassi vā abhabbo parihānāya nibbānasseva santike