DHAMMATTHA VAGGA


256 )

Na tena hoti dhammaṭṭho, yenatthaṃ sāhasā naye; yo ca atthaṃ anatthañca, ubho niccheyya paṇḍito.

257 )

Asāhasena dhammena, samena nayatī pare; dhammassa gutto medhāvī, “dhammaṭṭho”ti pavuccati.

258 )

Na tena paṇḍito hoti, yāvatā bahu bhāsati; khemī averī abhayo, “paṇḍito”ti pavuccati.

259 )

Na tāvatā dhammadharo, yāvatā bahu bhāsati; yo ca appampi sutvāna, dhammaṃ kāyena passati; sa ve dhammadharo hoti, yo dhammaṃ nappamajjati.

260 )

Na tena thero so hoti ‚, yenassa palitaṃ siro; paripakko vayo tassa, “moghajiṇṇo”ti vuccati.

261 )

Yamhi saccañca dhammo ca, ahiṃsā saṃyamo damo; sa ve vantamalo dhīro, “thero” iti ‚ pavuccati.

262 )

Na vākkaraṇamattena, vaṇṇapokkharatāya vā; sādhurūpo naro hoti, issukī maccharī saṭho.

263 )

Yassa cetaṃ samucchinnaṃ, mūlaghaccaṃ samūhataṃ; sa vantadoso medhāvī, “sādhurūpo”ti vuccati.

264 )

Na muṇḍakena samaṇo, abbato alikaṃ bhaṇaṃ; icchālobhasamāpanno, samaṇo kiṃ bhavissati.

265 )

Yo ca sameti pāpāni, aṇuṃ thūlāni sabbaso; samitattā hi pāpānaṃ, “samaṇo”ti pavuccati.

266 )

Na tena bhikkhu so hoti, yāvatā bhikkhate pare; vissaṃ dhammaṃ samādāya, bhikkhu hoti na tāvatā.

267 )

Yodha puññañca pāpañca, bāhetvā brahmacariyavā; saṅkhāya loke carati, sa ve “bhikkhū”ti vuccati.

268 )

Na monena munī hoti, mūḷharūpo aviddasu; yo ca tulaṃva paggayha, varamādāya paṇḍito.

269 )

Pāpāni parivajjeti, sa munī tena so muni; yo munāti ubho loke, “muni” tena pavuccati.

270 )

Na tena ariyo hoti, yena pāṇāni hiṃsati; ahiṃsā sabbapāṇānaṃ, “ariyo”ti pavuccati.

271 )

Na sīlabbatamattena, bāhusaccena vā pana; atha vā samādhilābhena, vivittasayanena vā.

272 )

Phusāmi nekkhammasukhaṃ, aputhujjanasevitaṃ; bhikkhu vissāsamāpādi, appatto āsavakkhayaṃ.