MALA VAGGA


235 )

Paṇḍupalāsova dānisi, yamapurisāpi ca te ‚ upaṭṭhitā. uyyogamukhe ca tiṭṭhasi, pātheyyampi ca te na vijjati.

236 )

So karohi dīpamattano, khippaṃ vāyama paṇḍito bhava; niddhantamalo anaṅgaṇo, dibbaṃ ariyabhūmiṃ upehisi.

237 )

Upanītavayo ca dānisi, sampayātosi yamassa santike; vāso te natthi antarā, pātheyyampi ca te na vijjati.

238 )

So karohi dīpamattano, khippaṃ vāyama paṇḍito bhava; niddhantamalo anaṅgaṇo, na punaṃ jātijaraṃ‚ upehisi.

239 )

Anupubbena medhāvī, thokaṃ thokaṃ khaṇe khaṇe; kammāro rajatasseva, niddhame malamattano.

240 )

Ayasāva malaṃ samuṭṭhitaṃ, tatuṭṭhāya tameva khādati. evaṃ atidhonacārinaṃ, sāni kammāni ‚ nayanti duggatiṃ.

241 )

Asajjhāyamalā mantā, anuṭṭhānamalā gharā; malaṃ vaṇṇassa kosajjaṃ, pamādo rakkhato malaṃ.

242 )

Malitthiyā duccaritaṃ, maccheraṃ dadato malaṃ; malā ve pāpakā dhammā, asmiṃ loke paramhi ca.

243 )

Tato malā malataraṃ, avijjā paramaṃ malaṃ; etaṃ malaṃ pahantvāna, nimmalā hotha bhikkhavo.

244 )

Sujīvaṃ ahirikena, kākasūrena dhaṃsinā; pakkhandinā pagabbhena, saṃkiliṭṭhena jīvitaṃ.

245 )

Hirīmatā ca dujjīvaṃ, niccaṃ sucigavesinā; alīnenāppagabbhena, suddhājīvena passatā.

246 )

Yo pāṇamatipāteti, musāvādañca bhāsati; loke adinnamādiyati, paradārañca gacchati.

247 )

Surāmerayapānañca, yo naro anuyuñjati; idhevameso lokasmiṃ, mūlaṃ khaṇati attano.

248 )

Evaṃ bho purisa jānāhi, pāpadhammā asaññatā; mā taṃ lobho adhammo ca, ciraṃ dukkhāya randhayuṃ

249 )

Dadāti ve yathāsaddhaṃ, yathāpasādanaṃ ‚ jano; tattha yo maṅku bhavati, paresaṃ pānabhojane. na so divā vā rattiṃ vā, samādhimadhigacchati.

250 )

Yassa cetaṃ samucchinnaṃ, mūlaghaccaṃ ‚ samūhataṃ. sa ve divā vā rattiṃ vā, samādhimadhigacchati.

251 )

Natthi rāgasamo aggi, natthi dosasamo gaho; natthi mohasamaṃ jālaṃ, natthi taṇhāsamā nadī.

252 )

Sudassaṃ vajjamaññesaṃ, attano pana duddasaṃ; paresaṃ hi so vajjāni, opunāti yathā bhusaṃ. attano pana chādeti, kaliṃva kitavā saṭho.

253 )

Paravajjānupassissa, niccaṃ ujjhānasaññino; āsavā tassa vaḍḍhanti, ārā so āsavakkhayā.

254 )

Ākāseva padaṃ natthi, samaṇo natthi bāhire; papañcābhiratā pajā, nippapañcā tathāgatā.

255 )

Ākāseva padaṃ natthi, samaṇo natthi bāhire; saṅkhārā sassatā natthi, natthi buddhānamiñjitaṃ.