LOKA VAGGA


167 )

Hīnaṃ dhammaṃ na seveyya, pamādena na saṃvase; micchādiṭṭhiṃ na seveyya, na siyā lokavaḍḍhano.

168 )

Uttiṭṭhe nappamajjeyya, dhammaṃ sucaritaṃ care; dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.

169 )

Dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care; dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.

170 )

Yathā pubbuḷakaṃ passe, yathā passe marīcikaṃ; evaṃ lokaṃ avekkhantaṃ, maccurājā na passati.

171 )

Etha passathimaṃ lokaṃ, cittaṃ rājarathūpamaṃ; yattha bālā visīdanti, natthi saṅgo vijānataṃ.

172 )

Yo ca pubbe pamajjitvā, pacchā so nappamajjati; somaṃ lokaṃ pabhāseti, abbhā muttova candimā.

173 )

Yassa pāpaṃ kataṃ kammaṃ, kusalena pidhīyati; somaṃ lokaṃ pabhāseti, abbhā muttova candimā.

174 )

Andhabhūto ayaṃ loko, tanukettha vipassati; sakuṇo jālamuttova, appo saggāya gacchati.

175 )

Haṃsādiccapathe yanti, ākāse yanti iddhiyā; nīyanti dhīrā lokamhā, jetvā māraṃ savāhiniṃ.

176 )

Ekaṃ dhammaṃ atītassa, musāvādissa jantuno; vitiṇṇaparalokassa, natthi pāpaṃ akāriyaṃ.

177 )

Na ve kadariyā devalokaṃ vajanti, bālā have nappasaṃsanti dānaṃ; dhīro ca dānaṃ anumodamāno, teneva so hoti sukhī parattha.

178 )

Pathabyā ekarajjena, saggassa gamanena vā; sabbalokādhipaccena, sotāpattiphalaṃ varaṃ.