JARA VAGGA


146 )

Ko nu hāso kimānando, niccaṃ pajjalite sati; andhakārena onaddhā, padīpaṃ na gavesatha.

147 )

Passa cittakataṃ bimbaṃ, arukāyaṃ samussitaṃ; āturaṃ bahusaṅkappaṃ, yassa natthi dhuvaṃ ṭhiti.

148 )

Parijiṇṇamidaṃ rūpaṃ, roganīḷaṃ pabhaṅguraṃ; bhijjati pūtisandeho, maraṇantañhi jīvitaṃ.

149 )

Yānimāni apatthāni, alābūneva sārade. kāpotakāni aṭṭhīni, tāni disvāna kā rati.

150 )

Aṭṭhīnaṃ nagaraṃ kataṃ, maṃsalohitalepanaṃ; yattha jarā ca maccu ca, māno makkho ca ohito.

151 )

Jīranti ve rājarathā sucittā, atho sarīrampi jaraṃ upeti; satañca dhammo na jaraṃ upeti, santo have sabbhi pavedayanti.

152 )

Appassutāyaṃ puriso, balibaddhova jīrati; maṃsāni tassa vaḍḍhanti, paññā tassa na vaḍḍhati.

153 )

Anekajātisaṃsāraṃ, sandhāvissaṃ anibbisaṃ; gahakāraṃ ‚ gavesanto, dukkhā jāti punappunaṃ.

154 )

Gahakāraka diṭṭhosi, puna gehaṃ na kāhasi; sabbā te phāsukā bhaggā, gahakūṭaṃ visaṅkhataṃ; visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā.

155 )

Acaritvā brahmacariyaṃ, aladdhā yobbane dhanaṃ; jiṇṇakoñcāva jhāyanti, khīṇamaccheva pallale.

156 )

Acaritvā brahmacariyaṃ, aladdhā yobbane dhanaṃ; senti cāpātikhīṇāva, purāṇāni anutthunaṃ.