YAMAKA VAGGA


1 )

Manopubbaṅgammā dhammā Manoseṭṭhā manomayā Manasā ce paduṭṭhena Bhāsati vā karoti vā Tato naṃ dukkham anveti Cakkaṃ va vahato padaṃ

2 )

Manopubbaṅgamā dhammā, manoseṭṭhā manomayā; Manasā ce pasannena, bhāsati vā karoti vā; Tato naṃ sukhamanveti, chāyāva anapāyinī

3 )

Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me ye ca taṃ upanayhanti veraṃ tesaṃ na sammati

4 )

Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me ye ca taṃ nupanayhanti veraṃ tesūpasammati

5 )

Na hi verena verāni sammantīdha kudācanaṃ averena ca sammanti esa dhammo sanantano

6 )

Pare ca na vijānanti mayaṃ ettha yamāmase ye ca tattha vijānanti tato sammanti medhagā

7 )

Subhānupassiṃ viharantaṃ indriyesu asaṃvutaṃ bhojanamhi cāmattaññuṃ kusītaṃ hīnavīriyaṃ taṃ ve pasahati māro vāto rukkhaṃ va dubbalaṃ

8 )

Asubhānupassiṃ viharantaṃ indriyesu susaṃvutaṃ bhojanamhi ca mattaññuṃ saddhaṃ āraddhavīriyaṃ taṃ ve nappasahati māro vāto selaṃ va pabbataṃ

9 )

Anikkasāvo kāsāvaṃ yo vatthaṃ paridahissati apeto damasaccena na so kāsāvaṃ arahati

10 )

Yo ca vantakasāvassa sīlesu susamāhito upeto damasaccena sa ve kāsāvaṃ arahati

11 )

Asāre sāramatino sāre cāsāradassino te sāraṃ nādhigacchanti micchāsaṅkappagocarā

12 )

Sārañ ca sārato ñatvā asārañ ca asārato te sāram adhigacchanti sammāsaṅkappagocarā

13 )

Yathā agāraṃ ducchannaṃ vuṭṭhi samativijjhati evaṃ abhāvitaṃ cittaṃ rāgo samativijjhati

14 )

Yathā agāraṃ succhannaṃ vuṭṭhi na samativijjhati evaṃ subhāvitaṃ cittaṃ rāgo na samativijjhati

15 )

Idha socati pecca socati pāpakārī ubhayattha socati so socati so vihaññati disvā kammakiliṭṭham attano

16 )

Idha modati pecca modati katapuñño ubhayattha modati so modati so pamodati disvā kammavisuddhim attano

17 )

Idha tappati pecca tappati pāpakārī ubhayattha tappati pāpaṃ me katan ti tappati bhiyyo tappati duggatiṃ gato

18 )

Idha nandati pecca nandati katapuñño ubhayattha nandati puññaṃ me katan ti nandati bhiyyo nandati sugatiṃ gato

19 )

Bahum pi ce saṃhitaṃ bhāsamāno na takkaro hoti naro pamatto gopo va gāvo gaṇayaṃ paresaṃ na bhāgavā sāmaññassa hoti

20 )

Appam pi ce saṃhitaṃ bhāsamāno dhammassa hoti anudhammacārī rāgañ ca dosañ ca pahāya mohaṃ sammāppajāno suvimuttacitto anupādiyāno idha vā huraṃ vā sa bhāgavā sāmaññassa hoti