Sariputta | Paritta | Dakkhinā Vibhanga Suttaṃ Sariputta

Dakkhinā Vibhanga Suttaṃ


Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā
sakkesu viharati kapilavatthusmiṃ nigrodhārāme.

Atha kho mahāpajāpati [mahāpajāpatī (sī. syā. kaṃ. pī.)]
gotamī navaṃ dussayugaṃ ādāya yena bhagavā tenupasaṅkami;

upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
Ekamantaṃ nisinnā kho mahāpajāpati gotamī bhagavantaṃ etadavoca –

‘‘idaṃ me, bhante, navaṃ dussayugaṃ bhagavantaṃ
uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ.
Taṃ me, bhante, bhagavā paṭiggaṇhātu anukampaṃ upādāyā’’ti.

Evaṃ vutte, bhagavā mahāpajāpatiṃ gotamiṃ etadavoca –
‘‘saṅghe, gotami, dehi.
Saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā’’ti.

Dutiyampi kho mahāpajāpati gotamī bhagavantaṃ etadavoca –
‘‘idaṃ me, bhante, navaṃ dussayugaṃ bhagavantaṃ
uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ.
Taṃ me, bhante, bhagavā paṭiggaṇhātu anukampaṃ upādāyā’’ti.

Dutiyampi kho bhagavā mahāpajāpatiṃ gotamiṃ etadavoca –
‘‘saṅghe, gotami, dehi.
Saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā’’ti.

Tatiyampi kho mahāpajāpati gotamī bhagavantaṃ etadavoca –
‘‘idaṃ me, bhante, navaṃ dussayugaṃ bhagavantaṃ
uddissa sāmaṃ kantaṃ sāmaṃ vāyitaṃ.
Taṃ me, bhante, bhagavā paṭiggaṇhātu anukampaṃ upādāyā’’ti.

Tatiyampi kho bhagavā mahāpajāpatiṃ gotamiṃ etadavoca –
‘‘saṅghe, gotami, dehi . Saṅghe te dinne ahañceva pūjito bhavissāmi saṅgho cā’’ti.

Evaṃ vutte, āyasmā ānando bhagavantaṃ etadavoca –
‘‘paṭiggaṇhātu, bhante, bhagavā mahāpajāpatiyā gotamiyā navaṃ dussayugaṃ.
Bahūpakārā [bahukārā (syā. kaṃ.)], bhante,
mahāpajāpati gotamī
bhagavato mātucchā āpādikā posikā khīrassa dāyikā;

bhagavantaṃ janettiyā kālaṅkatāya thaññaṃ pāyesi.
Bhagavāpi, bhante, bahūpakāro mahāpajāpatiyā gotamiyā.
Bhagavantaṃ, bhante, āgamma mahāpajāpati gotamī buddhaṃ saraṇaṃ gatā,
dhammaṃ saraṇaṃ gatā, saṅghaṃ saraṇaṃ gatā.

Bhagavantaṃ, bhante, āgamma mahāpajāpati gotamī
pāṇātipātā paṭiviratā adinnādānā
paṭiviratā kāmesumicchācārā paṭiviratā
musāvādā paṭiviratā surāmerayamajjapamādaṭṭhānā paṭiviratā.

Bhagavantaṃ, bhante, āgamma mahāpajāpati gotamī
buddhe aveccappasādena samannāgatā ,
dhamme aveccappasādena samannāgatā,
saṅghe aveccappasādena samannāgatā
ariyakantehi sīlehi samannāgatā.

Bhagavantaṃ, bhante, āgamma mahāpajāpati gotamī
dukkhe nikkaṅkhā,
dukkhasamudaye nikkaṅkhā,
dukkhanirodhe nikkaṅkhā,
dukkhanirodhagāminiyā paṭipadāya nikkaṅkhā.
Bhagavāpi, bhante, bahūpakāro mahāpajāpatiyā gotamiyā’’ti.

‘‘Evametaṃ , ānanda. Yaṃ hānanda,
puggalo puggalaṃ āgamma
buddhaṃ saraṇaṃ gato hoti,
dhammaṃ saraṇaṃ gato hoti,
saṅghaṃ saraṇaṃ gato hoti,

imassānanda, puggalassa iminā
puggalena na suppatikāraṃ vadāmi,

yadidaṃ – abhivādana-paccuṭṭhāna-añjalikamma
sāmīcikammacīvarapiṇḍapātasenāsanagilā-
nappaccayabhesajjaparikkhārānuppadānena.

‘‘Yaṃ hānanda, puggalo puggalaṃ āgamma
pāṇātipātā paṭivirato hoti,
adinnādānā paṭivirato hoti,
kāmesumicchācārā paṭivirato hoti,
musāvādā paṭivirato hoti,
surāmerayamajjapamādaṭṭhānā paṭivirato hoti,
imassānanda, puggalassa iminā
puggalena na suppatikāraṃ vadāmi,

yadidaṃ – abhivādana-paccuṭṭhāna-añjalikamma-
sāmīcikammacīvarapiṇḍapātasenāsanagilā-
nappaccayabhesajjaparikkhārānuppadānena.

‘‘Yaṃ hānanda, puggalo puggalaṃ āgamma
buddhe aveccappasādena samannāgato hoti,
dhamme aveccappasādena samannāgato hoti,
saṅghe aveccappasādena samannāgato hoti,

ariyakantehi sīlehi samannāgato hoti,
imassānanda, puggalassa iminā
puggalena na suppatikāraṃ vadāmi,
yadidaṃ – abhivādana-paccuṭṭhāna-añjalikamma-
sāmīcikammacīvarapiṇḍapātasenāsanagilā-
nappaccayabhesajjaparikkhārānuppadānena.

‘‘Yaṃ hānanda, puggalo puggalaṃ āgamma
dukkhe nikkaṅkho hoti,
dukkhasamudaye nikkaṅkho hoti,
dukkhanirodhe nikkaṅkho hoti,
dukkhanirodhagāminiyā
paṭipadāya nikkaṅkho hoti,

imassānanda, puggalassa iminā puggalena na suppatikāraṃ vadāmi,
yadidaṃ – abhivādana-paccuṭṭhānaañjalikamma-
sāmīcikamma-cīvarapiṇḍapātasenāsanagilā-
nappaccayabhesajjaparikkhārānuppadānena.

‘‘Cuddasa kho panimānanda,
pāṭipuggalikā dakkhiṇā. Katamā cuddasa?
Tathāgate arahante sammāsambuddhe dānaṃ deti –
ayaṃ paṭhamā pāṭipuggalikā dakkhiṇā.

Paccekasambuddhe [paccekabuddhe (sī. pī.)]
dānaṃ deti – ayaṃ dutiyā pāṭipuggalikā dakkhiṇā.
Tathāgatasāvake arahante
dānaṃ deti – ayaṃ tatiyā pāṭipuggalikā dakkhiṇā.
Arahattaphalasacchikiriyāya paṭipanne
dānaṃ deti – ayaṃ catutthī pāṭipuggalikā dakkhiṇā.
Anāgāmissa
dānaṃ deti – ayaṃ pañcamī pāṭipuggalikā dakkhiṇā.

Anāgāmiphalasacchikiriyāya paṭipanne
dānaṃ deti – ayaṃ chaṭṭhī pāṭipuggalikā dakkhiṇā.
Sakadāgāmissa
dānaṃ deti – ayaṃ sattamī pāṭipuggalikā dakkhiṇā.
Sakadāgāmiphalasacchikiriyāya paṭipanne
dānaṃ deti – ayaṃ aṭṭhamī pāṭipuggalikā dakkhiṇā.
Sotāpanne
dānaṃ deti – ayaṃ navamī pāṭipuggalikā dakkhiṇā.
Sotāpattiphalasacchikiriyāya paṭipanne
dānaṃ deti – ayaṃ dasamī pāṭipuggalikā dakkhiṇā.

Bāhirake kāmesu vītarāge
dānaṃ deti – ayaṃ ekādasamī pāṭipuggalikā dakkhiṇā.
Puthujjanasīlavante
dānaṃ deti – ayaṃ dvādasamī pāṭipuggalikā dakkhiṇā.
Puthujjanadussīle
dānaṃ deti – ayaṃ terasamī pāṭipuggalikā dakkhiṇā.
Tiracchānagate
dānaṃ deti – ayaṃ cuddasamī pāṭipuggalikā dakkhiṇāti.

‘‘Tatrānanda, tiracchānagate dānaṃ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā,
puthujjanadussīle dānaṃ datvā sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā,
puthujjanasīlavante dānaṃ datvā satasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā,
bāhirake kāmesu vītarāge dānaṃ datvā koṭisatasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā,

sotāpattiphalasacchikiriyāya paṭipanne dānaṃ
datvā asaṅkheyyā appameyyā dakkhiṇā pāṭikaṅkhitabbā,
ko pana vādo sotāpanne,
ko pana vādo sakadāgāmiphalasacchikiriyāya paṭipanne,
ko pana vādo sakadāgāmissa,
ko pana vādo anāgāmiphalasacchikiriyāya paṭipanne,
ko pana vādo anāgāmissa,
ko pana vādo arahattaphalasacchikiriyāya paṭipanne,
ko pana vādo arahante,
ko pana vādo paccekasambuddhe,
ko pana vādo tathāgate arahante sammāsambuddhe!

‘‘Satta kho panimānanda, saṅghagatā dakkhiṇā. Katamā satta?
Buddhappamukhe ubhatosaṅghe
dānaṃ deti – ayaṃ paṭhamā saṅghagatā dakkhiṇā.
Tathāgate parinibbute ubhatosaṅghe
dānaṃ deti – ayaṃ dutiyā saṅghagatā dakkhiṇā.
Bhikkhusaṅghe
dānaṃ deti – ayaṃ tatiyā saṅghagatā dakkhiṇā.
Bhikkhunisaṅghe
dānaṃ deti – ayaṃ catutthī saṅghagatā dakkhiṇā.

‘Ettakā me bhikkhū ca bhikkhuniyo ca saṅghato uddissathā’ti dānaṃ deti –
ayaṃ pañcamī saṅghagatā dakkhiṇā.
‘Ettakā me bhikkhū saṅghato uddissathā’ti dānaṃ deti –
ayaṃ chaṭṭhī saṅghagatā dakkhiṇā.
‘Ettakā me bhikkhuniyo saṅghato uddissathā’ti dānaṃ deti –
ayaṃ sattamī saṅghagatā dakkhiṇā.

‘‘Bhavissanti kho panānanda,
anāgatamaddhānaṃ gotrabhuno kāsāvakaṇṭhā dussīlā pāpadhammā.
Tesu dussīlesu saṅghaṃ uddissa dānaṃ dassanti.
Tadāpāhaṃ, ānanda, saṅghagataṃ dakkhiṇaṃ asaṅkheyyaṃ appameyyaṃ vadāmi.
Na tvevāhaṃ, ānanda, kenaci pariyāyena saṅghagatāya
dakkhiṇāya pāṭipuggalikaṃ dānaṃ mahapphalataraṃ vadāmi.

‘‘Catasso kho imā, ānanda, dakkhiṇā visuddhiyo. Katamā catasso?
Atthānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato.
Atthānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato.
Atthānanda, dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato.
Atthānanda, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca.

‘‘Kathañcānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato?
Idhānanda, dāyako hoti sīlavā kalyāṇadhammo,
paṭiggāhakā honti dussīlā pāpadhammā –
evaṃ kho, ānanda, dakkhiṇā dāyakato visujjhati no paṭiggāhakato.

‘‘Kathañcānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato?
Idhānanda, dāyako hoti dussīlo pāpadhammo,
paṭiggāhakā honti sīlavanto [sīlavantā (sī.)] kalyāṇadhammā –
evaṃ kho, ānanda, dakkhiṇā paṭiggāhakato visujjhati no dāyakato.

‘‘Kathañcānanda, dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato?
Idhānanda, dāyako ca hoti dussīlo pāpadhammo,
paṭiggāhakā ca honti dussīlā pāpadhammā –
evaṃ kho, ānanda,
dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato.

‘‘Kathañcānanda, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca?
Idhānanda, dāyako ca hoti sīlavā kalyāṇadhammo,
paṭiggāhakā ca honti sīlavanto kalyāṇadhammā –
evaṃ kho, ānanda, dakkhiṇā dāyakato ceva
visujjhati paṭiggāhakato ca.
Imā kho, ānanda, catasso dakkhiṇā visuddhiyo’’ti.
Idamavoca bhagavā.
Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –

‘‘Yo sīlavā dussīlesu dadāti dānaṃ,
Dhammena laddhaṃ [laddhā (sī. pī.)] supasannacitto;
Abhisaddahaṃ kammaphalaṃ uḷāraṃ,
Sā dakkhiṇā dāyakato visujjhati.

‘‘Yo dussīlo sīlavantesu dadāti dānaṃ,
Adhammena laddhaṃ appasannacitto;
Anabhisaddahaṃ kammaphalaṃ uḷāraṃ,
Sā dakkhiṇā paṭiggāhakato visujjhati.

‘‘Yo dussīlo dussīlesu dadāti dānaṃ,
Adhammena laddhaṃ appasannacitto;
Anabhisaddahaṃ kammaphalaṃ uḷāraṃ,
Na taṃ dānaṃ vipulapphalanti brūmi.

‘‘Yo sīlavā sīlavantesu dadāti dānaṃ,
Dhammena laddhaṃ supasannacitto;
Abhisaddahaṃ kammaphalaṃ uḷāraṃ,
Taṃ ve dānaṃ vipulapphalanti brūmi
[sā dakkhiṇā nevubhato visujjhati (sī. pī.)].

‘‘Yo vītarāgo vītarāgesu dadāti dānaṃ,
Dhammena laddhaṃ supasannacitto;
Abhisaddahaṃ kammaphalaṃ uḷāraṃ,
Taṃ ve dānaṃ āmisadānānamagga’’
[taṃ ve dānaṃ vipulanti brūmi (sī.)] nti.

Dakkhiṇāvibhaṅgasuttaṃ niṭṭhitaṃ dvādasamaṃ.
Vibhaṅgavaggo niṭṭhito catuttho.
Tassuddānaṃ –
Bhaddekānandakaccāna, lomasakaṅgiyāsubho;
Mahākammasaḷāyatanavibhaṅgā, uddesaaraṇā dhātu saccaṃ.
Dakkhiṇāvibhaṅgasuttanti.
Kritik dan Saran, Hubungi : cs@sariputta.com