Sariputta | Paritta | Dhammaniyāma Sutta Sariputta

Dhammaniyāma Sutta


Evam-me sutam:
Ekam samayam Bhagavā, Sāvatthiyam viharati,
Jetavane Anāthapiṇḍikassa, ārāme.
Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo'ti.
Bhadante'ti te bhikkhū Bhagavato paccassosum.

Bhagavā etad-avoca.
“Uppādā vā bhikkhave Tathāgatānam anuppādā vā Tathāgatānam,
ṭhitāva sā dhātu dhammaṭṭhitatā Dhamma-niyāmatā:
Sabbe sankhārā aniccā'ti.

Tam Tathāgato abhisambujjhati abhisameti.
Abhisambujjhitvā abhisametvā ācikkhati deseti, paññapeti paṭṭhappeti,
vivarati vibhajati uttānīkaroti:
Sabbe sankhārā aniccā'ti.

Uppādā vā bhikkhave Tathāgatānam anuppādā vā Tathāgatānam,
ṭhitāva sā dhātu dhammaṭṭhitatā dhamma-niyāmata:
Sabbe sankhārā dukkhā'ti.

Tam Tathāgato abhisambujjhati abhisameti.
Abhisambujjhitvā abhisametvā ācikkhati deseti, paññapeti paṭṭhappeti,
vivarati vibhajati uttānīkaroti:
Sabbe sankhārā dukkhā'ti.

Uppādā vā bhikkhave Tathāgatānam anuppādā vā Tathāgatānam,
ṭhitāva sā dhātu dhammaṭṭhitatā dhamma-niyāmatā:
Sabbe dhammā anattā'ti.

Tam Tathāgato abhisambujjhati abhisameti.
Abhisambujjhitvā abhisametvā ācikkhati deseti, paññapeti paṭṭhappeti,
vivarati vibhajati uttānīkaroti:
Sabbe dhammā anattā'ti.”

Idam-avoca Bhagavā.
Attamanā te bhikkhū Bhagavato bhāsitam, abhinandun'ti.
Kritik dan Saran, Hubungi : cs@sariputta.com