Sariputta | Paritta | Buddha Jaya Mangala Gāthā Sariputta

Buddha Jaya Mangala Gāthā


Bāhum sahassam-abhinimmita-sāyudhantam
Grīmekhalam udita-ghora-sasena-māram
Dānādi-dhamma-vidhinā jitavā munindo
Tan-tejasā bhavatu te jaya-mangalāni.

Mārātirekam-abhiyujjhita-sabba-rattim
Ghorampanāḷavaka-makkham-athaddha yakkham
Khantī-sudanta-vidhinā jitavā munindo
Tan-tejasā bhavatu te jaya-mangalāni.

Nāḷāgirim gaja-varam atimattabhūtam
Dāvaggi-cakkam-asanīva sudāruṇantam
Mettambuseka-vidhinā jitavā munindo
Tan-tejasā bhavatu te jaya-mangalāni.

Ukkhitta-khaggam-atihattha sudāruṇantam
Dhāvan-ti-yojana-pathanguli-mālavantam
Iddhībhisankhata-mano jitavā munindo
Tan-tejasā bhavatu te jaya-mangalāni.

Katvāna kaṭṭham-udaram iva gabbhinīyā
Ciñcāya duṭṭha-vacanam jana-kāya-majjhe
Santena soma-vidhinā jitavā munindo
Tan-tejasā bhavatu te jaya-mangalāni.

Saccam vihāya mati-saccaka-vāda-ketum
Vādābhiropita-manam ati-andhabhūtam
Paññā-padīpa-jalito jitavā munindo
Tan-tejasā bhavatu te jaya-mangalāni.

Nandopananda-bhujagam vibudham mahiddhim
Puttena thera-bhujagena damāpayanto
Iddhūpadesa-vidhinā jitavā munindo
Tan-tejasā bhavatu te jaya-mangalāni.

Duggāha-diṭṭhi-bhujagena sudaṭṭha-hattham
Brahmam visuddhi-jutim-iddhi-bakābhidhānam
Ñāṇāgadena vidhinā jitavā munindo
Tan-tejasā bhavatu te jaya-mangalāni.

Etā'pi Buddha-jaya-mangala-aṭṭha-gāthā
Yo vācano dinadine sarate matandī
Hitvānaneka-vividhāni cupaddavāni
Mokkham sukham adhigameyya naro sapañño.
Kritik dan Saran, Hubungi : cs@sariputta.com